B 512-21 Pārthivaliṅgavidhi

Manuscript culture infobox

Filmed in: B 512/21
Title: Pārthivaliṅgavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 372/8, Inv. 49904–49907

Inventory No. New

Title Pārthivaliṅgavidhi

Remarks

Author

Subject Karmakānḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Binding Hole(s)

Folios 1

Lines per Folio 8–11

Foliation figures in the lower right hand margin on the verso

Scribe Viṣṇu Bhaṭṭa

Date of Copying SAM 1794

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1017

Manuscript Features

Excerpts

Beginning

atha bhaviṣyapurāṇoktaṃ liṃgodyāpanaṃ jayasiṃhakalpadrumasthaṃ || ||


nārada uvāca |


ka‥mudyāpanaṃ cāsya kiṃ prakāraṃ mahāphalaṃ |

kathayāśu mahādeva lokānām upakārakaṃ |


īśvara uvāca ||


yaḥ śivaṃ samupāsyaivaṃ liṃge prāptamanoratah |

tatpramāṇaṃ tu sauvarṇaṃ yathāśaktyā ʼtha āsudhīḥ | (fol. 1r1–4)


End

śivaśaktyātmakaṃ yamās jagad etac carācaraṃ |

tasmād etena me sarvaṃ karotu bhagavān chivaḥ(!) ||


kailāsavāsī gaurī śobhavān bhaganetrajit |

carācarātmako liṃgarūpo diśatu me śivaṃ |


tata dakṣiṇāṃ datvā namaskuryāt punaḥ punaḥ |

sodyāpanaṃ brutaṃ kṛtvā prāpnuyāt paramaṃ padaṃ |


śivalokaṃ samāsāda tatraiva nivased dhruvaṃ || || (fol. 1v3–7)


Colophon

iti pārthivaṃ liṃgodyāpanaṃ samāptaṃ || saṃvat 1794 māghvadi 14 maṃḍavāsare viṣṇubhaṭṭena

likhitaṃ (fol. 1v7–8)

Microfilm Details

Reel No. B 512/21

Date of Filming 13-08-1983

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-09-2011

Bibliography